A 472-3 Kārtavīryārjunakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 472/3
Title: Kārtavīryārjunakavaca
Dimensions: 0 x 0 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/199
Remarks:


Reel No. A 472-3 Inventory No. 25530

Title Kārtavīryārjunakavaca

Remarks ascribed to the Uḍḍāmaratantra

Subject Stotra

Language Sanskrit

Reference SSP, p. 19a, no. 945

Manuscript Details

Script Devanagari

Material paper

State complete

Size 0.0 x 0.0 cm

Folios 10

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation . ka. and in the lower right-hand margin under the word guruḥ

Scribe Durgānātha Śarmā ?

Date of Copying SAM ? (illegible on the colophon)

Place of Deposit NAK

Accession No. 2/199

Manuscript Features

oṃ phroṃ crīṃ klīṃ bhrūṃ āṃ hrīṃ kroṃ śrīṃ huṃ phaṭ kārttavīryārjunā[ya] namaḥ ||    || kārttavīryārjunamaṃtro yam ||    || dattātreya ṛṣiḥ anuṣṭupchandaḥ kārttavīryārjuno viṣṇuś cakravarttidevatā samastakāryasiddhir viniyogaḥ ||     ||

kārttavīryaḥ khaladveṣ īkṛtavīryasuto valī ||

sahasrabāhuḥ śatrughno raktavāsādhanurddharaḥ || 1 ||

raktagaṃdho raktamālyo rājāsmartur<ref name="ftn1">For raktaśmaśrur</ref> abhīṣṭadaḥ ||

dvādaśaitāni nāmāni kārttavīryasya yaḥ paṭhet || [2] ||

saṃpadas tasya jāyante janās tasya vaśe sadā || 3 ||

iti kārttavīryārjunastava ||    || śubham astu ||    ||    || (fol. 10r8–11)

The date of copying can not be determined because some letters (in the colophon) containing the date are illegible.

Some letters, in the 3rd line of fol. 9v, 6th and 7th lines of fol. 10r are illegible.

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||     ||

oṃ namo bhagavate kārttavīryārjunāya ||    ||

devy uvāca ||     ||

devādhideva sarvajña sarvalokahite ratah ||

kena rakṣā bhaven nṛṇāṃ bhītānāṃ vividhāpadi || 1 ||

rājacaurādipīḍāsu śastrāgniviṣapātane ||

mārīdu[[ḥ]]svapnapīḍāsu graharogabhayeṣu ca || 2 ||

jvarāpasmārapīḍāsu siṃhavyāghranipātane ||

rākṣasāsuravetālapiśācapretapātane || 3 || (fol. 1v1–3)

End

gopanīyaṃ prayatnena śivasya kavacaṃ yathā ||

subhaktāya suśiṣyāya dadyāt sarvasvadāyine || 157 ||

sādhakānāṃ hitārthāya yad uktaṃ candramaulinā ||

kārttavīryasya kavacaṃ tad uktaṃ vai mayā tava || 158 ||

yena saṃrakṣito devi kālenāpi tīryate ||

tasmāt sarvaprayatnena kavacaṃ dhārayet sudhīḥ || 159 ||     || (fols. 10r1–10r5)

Colophon

iti śrīmaduḍḍāmaratantre śrīkārttavīryā[r]junakavaca[ṃ] samāptam ||    ||   ||   || śrīśāke viyadagninaga .. .. dīdhitiparimitena māse īśānatithau nāgarkṣe māheyadine daḥ(!) kavacam .. .. durgānāthaśarmābhijñaḥ ||     || (fol. 10r5–7)

Microfilm Details

Reel No. A 472/3

Date of Filming 03-01-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 27-10-2009

Bibliography


<references/>