A 472-3 Kārtavīryārjunakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 472/3
Title: Kārtavīryārjunakavaca
Dimensions: 0 x 0 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/199
Remarks:
Reel No. A 472-3 Inventory No. 25530
Title Kārtavīryārjunakavaca
Remarks ascribed to the Uḍḍāmaratantra
Subject Stotra
Language Sanskrit
Reference SSP, p. 19a, no. 945
Manuscript Details
Script Devanagari
Material paper
State complete
Size 0.0 x 0.0 cm
Folios 10
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. ka. and in the lower right-hand margin under the word guruḥ
Scribe Durgānātha Śarmā ?
Date of Copying SAM ? (illegible on the colophon)
Place of Deposit NAK
Accession No. 2/199
Manuscript Features
oṃ phroṃ crīṃ klīṃ bhrūṃ āṃ hrīṃ kroṃ śrīṃ huṃ phaṭ kārttavīryārjunā[ya] namaḥ || || kārttavīryārjunamaṃtro yam || || dattātreya ṛṣiḥ anuṣṭupchandaḥ kārttavīryārjuno viṣṇuś cakravarttidevatā samastakāryasiddhir viniyogaḥ || ||
kārttavīryaḥ khaladveṣ īkṛtavīryasuto valī ||
sahasrabāhuḥ śatrughno raktavāsādhanurddharaḥ || 1 ||
raktagaṃdho raktamālyo rājāsmartur<ref name="ftn1">For raktaśmaśrur</ref> abhīṣṭadaḥ ||
dvādaśaitāni nāmāni kārttavīryasya yaḥ paṭhet || [2] ||
saṃpadas tasya jāyante janās tasya vaśe sadā || 3 ||
iti kārttavīryārjunastava⟪ṃ⟫ḥ || || śubham astu || || || (fol. 10r8–11)
The date of copying can not be determined because some letters (in the colophon) containing the date are illegible.
Some letters, in the 3rd line of fol. 9v, 6th and 7th lines of fol. 10r are illegible.
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ || ||
oṃ namo bhagavate kārttavīryārjunāya || ||
devy uvāca || ||
devādhideva sarvajña sarvalokahite ratah ||
kena rakṣā bhaven nṛṇāṃ bhītānāṃ vividhāpadi || 1 ||
rājacaurādipīḍāsu śastrāgniviṣapātane ||
mārīdu[[ḥ]]svapnapīḍāsu graharogabhayeṣu ca || 2 ||
jvarāpasmārapīḍāsu siṃhavyāghranipātane ||
rākṣasāsuravetālapiśācapretapātane || 3 || (fol. 1v1–3)
End
gopanīyaṃ prayatnena śivasya kavacaṃ yathā ||
subhaktāya suśiṣyāya dadyāt sarvasvadāyine || 157 ||
sādhakānāṃ hitārthāya yad uktaṃ candramaulinā ||
kārttavīryasya kavacaṃ tad uktaṃ vai mayā tava || 158 ||
yena saṃrakṣito devi kālenāpi tīryate ||
tasmāt sarvaprayatnena kavacaṃ dhārayet sudhīḥ || 159 || || (fols. 10r1–10r5)
Colophon
iti śrīmaduḍḍāmaratantre śrīkārttavīryā[r]junakavaca[ṃ] samāptam || || || || śrīśāke viyadagninaga .. .. dīdhitiparimitena māse īśānatithau nāgarkṣe māheyadine daḥ(!) kavacam .. .. durgānāthaśarmābhijñaḥ || || (fol. 10r5–7)
Microfilm Details
Reel No. A 472/3
Date of Filming 03-01-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 27-10-2009
Bibliography
<references/>